| Singular | Dual | Plural |
Nominativo |
कृत्पटलः
kṛtpaṭalaḥ
|
कृत्पटलौ
kṛtpaṭalau
|
कृत्पटलाः
kṛtpaṭalāḥ
|
Vocativo |
कृत्पटल
kṛtpaṭala
|
कृत्पटलौ
kṛtpaṭalau
|
कृत्पटलाः
kṛtpaṭalāḥ
|
Acusativo |
कृत्पटलम्
kṛtpaṭalam
|
कृत्पटलौ
kṛtpaṭalau
|
कृत्पटलान्
kṛtpaṭalān
|
Instrumental |
कृत्पटलेन
kṛtpaṭalena
|
कृत्पटलाभ्याम्
kṛtpaṭalābhyām
|
कृत्पटलैः
kṛtpaṭalaiḥ
|
Dativo |
कृत्पटलाय
kṛtpaṭalāya
|
कृत्पटलाभ्याम्
kṛtpaṭalābhyām
|
कृत्पटलेभ्यः
kṛtpaṭalebhyaḥ
|
Ablativo |
कृत्पटलात्
kṛtpaṭalāt
|
कृत्पटलाभ्याम्
kṛtpaṭalābhyām
|
कृत्पटलेभ्यः
kṛtpaṭalebhyaḥ
|
Genitivo |
कृत्पटलस्य
kṛtpaṭalasya
|
कृत्पटलयोः
kṛtpaṭalayoḥ
|
कृत्पटलानाम्
kṛtpaṭalānām
|
Locativo |
कृत्पटले
kṛtpaṭale
|
कृत्पटलयोः
kṛtpaṭalayoḥ
|
कृत्पटलेषु
kṛtpaṭaleṣu
|