| Singular | Dual | Plural |
Nominativo |
कृतकार्यम्
kṛtakāryam
|
कृतकार्ये
kṛtakārye
|
कृतकार्याणि
kṛtakāryāṇi
|
Vocativo |
कृतकार्य
kṛtakārya
|
कृतकार्ये
kṛtakārye
|
कृतकार्याणि
kṛtakāryāṇi
|
Acusativo |
कृतकार्यम्
kṛtakāryam
|
कृतकार्ये
kṛtakārye
|
कृतकार्याणि
kṛtakāryāṇi
|
Instrumental |
कृतकार्येण
kṛtakāryeṇa
|
कृतकार्याभ्याम्
kṛtakāryābhyām
|
कृतकार्यैः
kṛtakāryaiḥ
|
Dativo |
कृतकार्याय
kṛtakāryāya
|
कृतकार्याभ्याम्
kṛtakāryābhyām
|
कृतकार्येभ्यः
kṛtakāryebhyaḥ
|
Ablativo |
कृतकार्यात्
kṛtakāryāt
|
कृतकार्याभ्याम्
kṛtakāryābhyām
|
कृतकार्येभ्यः
kṛtakāryebhyaḥ
|
Genitivo |
कृतकार्यस्य
kṛtakāryasya
|
कृतकार्ययोः
kṛtakāryayoḥ
|
कृतकार्याणाम्
kṛtakāryāṇām
|
Locativo |
कृतकार्ये
kṛtakārye
|
कृतकार्ययोः
kṛtakāryayoḥ
|
कृतकार्येषु
kṛtakāryeṣu
|