Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतकाल kṛtakāla, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतकालः kṛtakālaḥ
कृतकालौ kṛtakālau
कृतकालाः kṛtakālāḥ
Vocativo कृतकाल kṛtakāla
कृतकालौ kṛtakālau
कृतकालाः kṛtakālāḥ
Acusativo कृतकालम् kṛtakālam
कृतकालौ kṛtakālau
कृतकालान् kṛtakālān
Instrumental कृतकालेन kṛtakālena
कृतकालाभ्याम् kṛtakālābhyām
कृतकालैः kṛtakālaiḥ
Dativo कृतकालाय kṛtakālāya
कृतकालाभ्याम् kṛtakālābhyām
कृतकालेभ्यः kṛtakālebhyaḥ
Ablativo कृतकालात् kṛtakālāt
कृतकालाभ्याम् kṛtakālābhyām
कृतकालेभ्यः kṛtakālebhyaḥ
Genitivo कृतकालस्य kṛtakālasya
कृतकालयोः kṛtakālayoḥ
कृतकालानाम् kṛtakālānām
Locativo कृतकाले kṛtakāle
कृतकालयोः kṛtakālayoḥ
कृतकालेषु kṛtakāleṣu