Singular | Dual | Plural | |
Nominativo |
कृतकालः
kṛtakālaḥ |
कृतकालौ
kṛtakālau |
कृतकालाः
kṛtakālāḥ |
Vocativo |
कृतकाल
kṛtakāla |
कृतकालौ
kṛtakālau |
कृतकालाः
kṛtakālāḥ |
Acusativo |
कृतकालम्
kṛtakālam |
कृतकालौ
kṛtakālau |
कृतकालान्
kṛtakālān |
Instrumental |
कृतकालेन
kṛtakālena |
कृतकालाभ्याम्
kṛtakālābhyām |
कृतकालैः
kṛtakālaiḥ |
Dativo |
कृतकालाय
kṛtakālāya |
कृतकालाभ्याम्
kṛtakālābhyām |
कृतकालेभ्यः
kṛtakālebhyaḥ |
Ablativo |
कृतकालात्
kṛtakālāt |
कृतकालाभ्याम्
kṛtakālābhyām |
कृतकालेभ्यः
kṛtakālebhyaḥ |
Genitivo |
कृतकालस्य
kṛtakālasya |
कृतकालयोः
kṛtakālayoḥ |
कृतकालानाम्
kṛtakālānām |
Locativo |
कृतकाले
kṛtakāle |
कृतकालयोः
kṛtakālayoḥ |
कृतकालेषु
kṛtakāleṣu |