| Singular | Dual | Plural |
Nominativo |
कृतकूर्चकः
kṛtakūrcakaḥ
|
कृतकूर्चकौ
kṛtakūrcakau
|
कृतकूर्चकाः
kṛtakūrcakāḥ
|
Vocativo |
कृतकूर्चक
kṛtakūrcaka
|
कृतकूर्चकौ
kṛtakūrcakau
|
कृतकूर्चकाः
kṛtakūrcakāḥ
|
Acusativo |
कृतकूर्चकम्
kṛtakūrcakam
|
कृतकूर्चकौ
kṛtakūrcakau
|
कृतकूर्चकान्
kṛtakūrcakān
|
Instrumental |
कृतकूर्चकेन
kṛtakūrcakena
|
कृतकूर्चकाभ्याम्
kṛtakūrcakābhyām
|
कृतकूर्चकैः
kṛtakūrcakaiḥ
|
Dativo |
कृतकूर्चकाय
kṛtakūrcakāya
|
कृतकूर्चकाभ्याम्
kṛtakūrcakābhyām
|
कृतकूर्चकेभ्यः
kṛtakūrcakebhyaḥ
|
Ablativo |
कृतकूर्चकात्
kṛtakūrcakāt
|
कृतकूर्चकाभ्याम्
kṛtakūrcakābhyām
|
कृतकूर्चकेभ्यः
kṛtakūrcakebhyaḥ
|
Genitivo |
कृतकूर्चकस्य
kṛtakūrcakasya
|
कृतकूर्चकयोः
kṛtakūrcakayoḥ
|
कृतकूर्चकानाम्
kṛtakūrcakānām
|
Locativo |
कृतकूर्चके
kṛtakūrcake
|
कृतकूर्चकयोः
kṛtakūrcakayoḥ
|
कृतकूर्चकेषु
kṛtakūrcakeṣu
|