Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतघातयत्न kṛtaghātayatna, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतघातयत्नः kṛtaghātayatnaḥ
कृतघातयत्नौ kṛtaghātayatnau
कृतघातयत्नाः kṛtaghātayatnāḥ
Vocativo कृतघातयत्न kṛtaghātayatna
कृतघातयत्नौ kṛtaghātayatnau
कृतघातयत्नाः kṛtaghātayatnāḥ
Acusativo कृतघातयत्नम् kṛtaghātayatnam
कृतघातयत्नौ kṛtaghātayatnau
कृतघातयत्नान् kṛtaghātayatnān
Instrumental कृतघातयत्नेन kṛtaghātayatnena
कृतघातयत्नाभ्याम् kṛtaghātayatnābhyām
कृतघातयत्नैः kṛtaghātayatnaiḥ
Dativo कृतघातयत्नाय kṛtaghātayatnāya
कृतघातयत्नाभ्याम् kṛtaghātayatnābhyām
कृतघातयत्नेभ्यः kṛtaghātayatnebhyaḥ
Ablativo कृतघातयत्नात् kṛtaghātayatnāt
कृतघातयत्नाभ्याम् kṛtaghātayatnābhyām
कृतघातयत्नेभ्यः kṛtaghātayatnebhyaḥ
Genitivo कृतघातयत्नस्य kṛtaghātayatnasya
कृतघातयत्नयोः kṛtaghātayatnayoḥ
कृतघातयत्नानाम् kṛtaghātayatnānām
Locativo कृतघातयत्ने kṛtaghātayatne
कृतघातयत्नयोः kṛtaghātayatnayoḥ
कृतघातयत्नेषु kṛtaghātayatneṣu