Singular | Dual | Plural | |
Nominativo |
कृतघ्नः
kṛtaghnaḥ |
कृतघ्नौ
kṛtaghnau |
कृतघ्नाः
kṛtaghnāḥ |
Vocativo |
कृतघ्न
kṛtaghna |
कृतघ्नौ
kṛtaghnau |
कृतघ्नाः
kṛtaghnāḥ |
Acusativo |
कृतघ्नम्
kṛtaghnam |
कृतघ्नौ
kṛtaghnau |
कृतघ्नान्
kṛtaghnān |
Instrumental |
कृतघ्नेन
kṛtaghnena |
कृतघ्नाभ्याम्
kṛtaghnābhyām |
कृतघ्नैः
kṛtaghnaiḥ |
Dativo |
कृतघ्नाय
kṛtaghnāya |
कृतघ्नाभ्याम्
kṛtaghnābhyām |
कृतघ्नेभ्यः
kṛtaghnebhyaḥ |
Ablativo |
कृतघ्नात्
kṛtaghnāt |
कृतघ्नाभ्याम्
kṛtaghnābhyām |
कृतघ्नेभ्यः
kṛtaghnebhyaḥ |
Genitivo |
कृतघ्नस्य
kṛtaghnasya |
कृतघ्नयोः
kṛtaghnayoḥ |
कृतघ्नानाम्
kṛtaghnānām |
Locativo |
कृतघ्ने
kṛtaghne |
कृतघ्नयोः
kṛtaghnayoḥ |
कृतघ्नेषु
kṛtaghneṣu |