Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतजन्मन् kṛtajanman, n.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo कृतजन्म kṛtajanma
कृतजन्मनी kṛtajanmanī
कृतजन्मानि kṛtajanmāni
Vocativo कृतजन्म kṛtajanma
कृतजन्मन् kṛtajanman
कृतजन्मनी kṛtajanmanī
कृतजन्मानि kṛtajanmāni
Acusativo कृतजन्म kṛtajanma
कृतजन्मनी kṛtajanmanī
कृतजन्मानि kṛtajanmāni
Instrumental कृतजन्मना kṛtajanmanā
कृतजन्मभ्याम् kṛtajanmabhyām
कृतजन्मभिः kṛtajanmabhiḥ
Dativo कृतजन्मने kṛtajanmane
कृतजन्मभ्याम् kṛtajanmabhyām
कृतजन्मभ्यः kṛtajanmabhyaḥ
Ablativo कृतजन्मनः kṛtajanmanaḥ
कृतजन्मभ्याम् kṛtajanmabhyām
कृतजन्मभ्यः kṛtajanmabhyaḥ
Genitivo कृतजन्मनः kṛtajanmanaḥ
कृतजन्मनोः kṛtajanmanoḥ
कृतजन्मनाम् kṛtajanmanām
Locativo कृतजन्मनि kṛtajanmani
कृतजन्मनोः kṛtajanmanoḥ
कृतजन्मसु kṛtajanmasu