| Singular | Dual | Plural |
Nominativo |
कृतध्वंसः
kṛtadhvaṁsaḥ
|
कृतध्वंसौ
kṛtadhvaṁsau
|
कृतध्वंसाः
kṛtadhvaṁsāḥ
|
Vocativo |
कृतध्वंस
kṛtadhvaṁsa
|
कृतध्वंसौ
kṛtadhvaṁsau
|
कृतध्वंसाः
kṛtadhvaṁsāḥ
|
Acusativo |
कृतध्वंसम्
kṛtadhvaṁsam
|
कृतध्वंसौ
kṛtadhvaṁsau
|
कृतध्वंसान्
kṛtadhvaṁsān
|
Instrumental |
कृतध्वंसेन
kṛtadhvaṁsena
|
कृतध्वंसाभ्याम्
kṛtadhvaṁsābhyām
|
कृतध्वंसैः
kṛtadhvaṁsaiḥ
|
Dativo |
कृतध्वंसाय
kṛtadhvaṁsāya
|
कृतध्वंसाभ्याम्
kṛtadhvaṁsābhyām
|
कृतध्वंसेभ्यः
kṛtadhvaṁsebhyaḥ
|
Ablativo |
कृतध्वंसात्
kṛtadhvaṁsāt
|
कृतध्वंसाभ्याम्
kṛtadhvaṁsābhyām
|
कृतध्वंसेभ्यः
kṛtadhvaṁsebhyaḥ
|
Genitivo |
कृतध्वंसस्य
kṛtadhvaṁsasya
|
कृतध्वंसयोः
kṛtadhvaṁsayoḥ
|
कृतध्वंसानाम्
kṛtadhvaṁsānām
|
Locativo |
कृतध्वंसे
kṛtadhvaṁse
|
कृतध्वंसयोः
kṛtadhvaṁsayoḥ
|
कृतध्वंसेषु
kṛtadhvaṁseṣu
|