| Singular | Dual | Plural |
Nominativo |
कृतध्वक्
kṛtadhvak
|
कृतध्वजौ
kṛtadhvajau
|
कृतध्वजः
kṛtadhvajaḥ
|
Vocativo |
कृतध्वक्
kṛtadhvak
|
कृतध्वजौ
kṛtadhvajau
|
कृतध्वजः
kṛtadhvajaḥ
|
Acusativo |
कृतध्वजम्
kṛtadhvajam
|
कृतध्वजौ
kṛtadhvajau
|
कृतध्वजः
kṛtadhvajaḥ
|
Instrumental |
कृतध्वजा
kṛtadhvajā
|
कृतध्वग्भ्याम्
kṛtadhvagbhyām
|
कृतध्वग्भिः
kṛtadhvagbhiḥ
|
Dativo |
कृतध्वजे
kṛtadhvaje
|
कृतध्वग्भ्याम्
kṛtadhvagbhyām
|
कृतध्वग्भ्यः
kṛtadhvagbhyaḥ
|
Ablativo |
कृतध्वजः
kṛtadhvajaḥ
|
कृतध्वग्भ्याम्
kṛtadhvagbhyām
|
कृतध्वग्भ्यः
kṛtadhvagbhyaḥ
|
Genitivo |
कृतध्वजः
kṛtadhvajaḥ
|
कृतध्वजोः
kṛtadhvajoḥ
|
कृतध्वजाम्
kṛtadhvajām
|
Locativo |
कृतध्वजि
kṛtadhvaji
|
कृतध्वजोः
kṛtadhvajoḥ
|
कृतध्वक्षु
kṛtadhvakṣu
|