Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतभय kṛtabhaya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतभयः kṛtabhayaḥ
कृतभयौ kṛtabhayau
कृतभयाः kṛtabhayāḥ
Vocativo कृतभय kṛtabhaya
कृतभयौ kṛtabhayau
कृतभयाः kṛtabhayāḥ
Acusativo कृतभयम् kṛtabhayam
कृतभयौ kṛtabhayau
कृतभयान् kṛtabhayān
Instrumental कृतभयेन kṛtabhayena
कृतभयाभ्याम् kṛtabhayābhyām
कृतभयैः kṛtabhayaiḥ
Dativo कृतभयाय kṛtabhayāya
कृतभयाभ्याम् kṛtabhayābhyām
कृतभयेभ्यः kṛtabhayebhyaḥ
Ablativo कृतभयात् kṛtabhayāt
कृतभयाभ्याम् kṛtabhayābhyām
कृतभयेभ्यः kṛtabhayebhyaḥ
Genitivo कृतभयस्य kṛtabhayasya
कृतभययोः kṛtabhayayoḥ
कृतभयानाम् kṛtabhayānām
Locativo कृतभये kṛtabhaye
कृतभययोः kṛtabhayayoḥ
कृतभयेषु kṛtabhayeṣu