Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतभाव kṛtabhāva, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतभावम् kṛtabhāvam
कृतभावे kṛtabhāve
कृतभावानि kṛtabhāvāni
Vocativo कृतभाव kṛtabhāva
कृतभावे kṛtabhāve
कृतभावानि kṛtabhāvāni
Acusativo कृतभावम् kṛtabhāvam
कृतभावे kṛtabhāve
कृतभावानि kṛtabhāvāni
Instrumental कृतभावेन kṛtabhāvena
कृतभावाभ्याम् kṛtabhāvābhyām
कृतभावैः kṛtabhāvaiḥ
Dativo कृतभावाय kṛtabhāvāya
कृतभावाभ्याम् kṛtabhāvābhyām
कृतभावेभ्यः kṛtabhāvebhyaḥ
Ablativo कृतभावात् kṛtabhāvāt
कृतभावाभ्याम् kṛtabhāvābhyām
कृतभावेभ्यः kṛtabhāvebhyaḥ
Genitivo कृतभावस्य kṛtabhāvasya
कृतभावयोः kṛtabhāvayoḥ
कृतभावानाम् kṛtabhāvānām
Locativo कृतभावे kṛtabhāve
कृतभावयोः kṛtabhāvayoḥ
कृतभावेषु kṛtabhāveṣu