| Singular | Dual | Plural |
Nominativo |
कृतविक्रियम्
kṛtavikriyam
|
कृतविक्रिये
kṛtavikriye
|
कृतविक्रियाणि
kṛtavikriyāṇi
|
Vocativo |
कृतविक्रिय
kṛtavikriya
|
कृतविक्रिये
kṛtavikriye
|
कृतविक्रियाणि
kṛtavikriyāṇi
|
Acusativo |
कृतविक्रियम्
kṛtavikriyam
|
कृतविक्रिये
kṛtavikriye
|
कृतविक्रियाणि
kṛtavikriyāṇi
|
Instrumental |
कृतविक्रियेण
kṛtavikriyeṇa
|
कृतविक्रियाभ्याम्
kṛtavikriyābhyām
|
कृतविक्रियैः
kṛtavikriyaiḥ
|
Dativo |
कृतविक्रियाय
kṛtavikriyāya
|
कृतविक्रियाभ्याम्
kṛtavikriyābhyām
|
कृतविक्रियेभ्यः
kṛtavikriyebhyaḥ
|
Ablativo |
कृतविक्रियात्
kṛtavikriyāt
|
कृतविक्रियाभ्याम्
kṛtavikriyābhyām
|
कृतविक्रियेभ्यः
kṛtavikriyebhyaḥ
|
Genitivo |
कृतविक्रियस्य
kṛtavikriyasya
|
कृतविक्रिययोः
kṛtavikriyayoḥ
|
कृतविक्रियाणाम्
kṛtavikriyāṇām
|
Locativo |
कृतविक्रिये
kṛtavikriye
|
कृतविक्रिययोः
kṛtavikriyayoḥ
|
कृतविक्रियेषु
kṛtavikriyeṣu
|