| Singular | Dual | Plural |
Nominativo |
कृतस्वस्त्ययनः
kṛtasvastyayanaḥ
|
कृतस्वस्त्ययनौ
kṛtasvastyayanau
|
कृतस्वस्त्ययनाः
kṛtasvastyayanāḥ
|
Vocativo |
कृतस्वस्त्ययन
kṛtasvastyayana
|
कृतस्वस्त्ययनौ
kṛtasvastyayanau
|
कृतस्वस्त्ययनाः
kṛtasvastyayanāḥ
|
Acusativo |
कृतस्वस्त्ययनम्
kṛtasvastyayanam
|
कृतस्वस्त्ययनौ
kṛtasvastyayanau
|
कृतस्वस्त्ययनान्
kṛtasvastyayanān
|
Instrumental |
कृतस्वस्त्ययनेन
kṛtasvastyayanena
|
कृतस्वस्त्ययनाभ्याम्
kṛtasvastyayanābhyām
|
कृतस्वस्त्ययनैः
kṛtasvastyayanaiḥ
|
Dativo |
कृतस्वस्त्ययनाय
kṛtasvastyayanāya
|
कृतस्वस्त्ययनाभ्याम्
kṛtasvastyayanābhyām
|
कृतस्वस्त्ययनेभ्यः
kṛtasvastyayanebhyaḥ
|
Ablativo |
कृतस्वस्त्ययनात्
kṛtasvastyayanāt
|
कृतस्वस्त्ययनाभ्याम्
kṛtasvastyayanābhyām
|
कृतस्वस्त्ययनेभ्यः
kṛtasvastyayanebhyaḥ
|
Genitivo |
कृतस्वस्त्ययनस्य
kṛtasvastyayanasya
|
कृतस्वस्त्ययनयोः
kṛtasvastyayanayoḥ
|
कृतस्वस्त्ययनानाम्
kṛtasvastyayanānām
|
Locativo |
कृतस्वस्त्ययने
kṛtasvastyayane
|
कृतस्वस्त्ययनयोः
kṛtasvastyayanayoḥ
|
कृतस्वस्त्ययनेषु
kṛtasvastyayaneṣu
|