Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतस्वस्त्ययन kṛtasvastyayana, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतस्वस्त्ययनः kṛtasvastyayanaḥ
कृतस्वस्त्ययनौ kṛtasvastyayanau
कृतस्वस्त्ययनाः kṛtasvastyayanāḥ
Vocativo कृतस्वस्त्ययन kṛtasvastyayana
कृतस्वस्त्ययनौ kṛtasvastyayanau
कृतस्वस्त्ययनाः kṛtasvastyayanāḥ
Acusativo कृतस्वस्त्ययनम् kṛtasvastyayanam
कृतस्वस्त्ययनौ kṛtasvastyayanau
कृतस्वस्त्ययनान् kṛtasvastyayanān
Instrumental कृतस्वस्त्ययनेन kṛtasvastyayanena
कृतस्वस्त्ययनाभ्याम् kṛtasvastyayanābhyām
कृतस्वस्त्ययनैः kṛtasvastyayanaiḥ
Dativo कृतस्वस्त्ययनाय kṛtasvastyayanāya
कृतस्वस्त्ययनाभ्याम् kṛtasvastyayanābhyām
कृतस्वस्त्ययनेभ्यः kṛtasvastyayanebhyaḥ
Ablativo कृतस्वस्त्ययनात् kṛtasvastyayanāt
कृतस्वस्त्ययनाभ्याम् kṛtasvastyayanābhyām
कृतस्वस्त्ययनेभ्यः kṛtasvastyayanebhyaḥ
Genitivo कृतस्वस्त्ययनस्य kṛtasvastyayanasya
कृतस्वस्त्ययनयोः kṛtasvastyayanayoḥ
कृतस्वस्त्ययनानाम् kṛtasvastyayanānām
Locativo कृतस्वस्त्ययने kṛtasvastyayane
कृतस्वस्त्ययनयोः kṛtasvastyayanayoḥ
कृतस्वस्त्ययनेषु kṛtasvastyayaneṣu