| Singular | Dual | Plural |
Nominativo |
कृतस्वेच्छाहारः
kṛtasvecchāhāraḥ
|
कृतस्वेच्छाहारौ
kṛtasvecchāhārau
|
कृतस्वेच्छाहाराः
kṛtasvecchāhārāḥ
|
Vocativo |
कृतस्वेच्छाहार
kṛtasvecchāhāra
|
कृतस्वेच्छाहारौ
kṛtasvecchāhārau
|
कृतस्वेच्छाहाराः
kṛtasvecchāhārāḥ
|
Acusativo |
कृतस्वेच्छाहारम्
kṛtasvecchāhāram
|
कृतस्वेच्छाहारौ
kṛtasvecchāhārau
|
कृतस्वेच्छाहारान्
kṛtasvecchāhārān
|
Instrumental |
कृतस्वेच्छाहारेण
kṛtasvecchāhāreṇa
|
कृतस्वेच्छाहाराभ्याम्
kṛtasvecchāhārābhyām
|
कृतस्वेच्छाहारैः
kṛtasvecchāhāraiḥ
|
Dativo |
कृतस्वेच्छाहाराय
kṛtasvecchāhārāya
|
कृतस्वेच्छाहाराभ्याम्
kṛtasvecchāhārābhyām
|
कृतस्वेच्छाहारेभ्यः
kṛtasvecchāhārebhyaḥ
|
Ablativo |
कृतस्वेच्छाहारात्
kṛtasvecchāhārāt
|
कृतस्वेच्छाहाराभ्याम्
kṛtasvecchāhārābhyām
|
कृतस्वेच्छाहारेभ्यः
kṛtasvecchāhārebhyaḥ
|
Genitivo |
कृतस्वेच्छाहारस्य
kṛtasvecchāhārasya
|
कृतस्वेच्छाहारयोः
kṛtasvecchāhārayoḥ
|
कृतस्वेच्छाहाराणाम्
kṛtasvecchāhārāṇām
|
Locativo |
कृतस्वेच्छाहारे
kṛtasvecchāhāre
|
कृतस्वेच्छाहारयोः
kṛtasvecchāhārayoḥ
|
कृतस्वेच्छाहारेषु
kṛtasvecchāhāreṣu
|