Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृतस्वेच्छाहार kṛtasvecchāhāra, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo कृतस्वेच्छाहारः kṛtasvecchāhāraḥ
कृतस्वेच्छाहारौ kṛtasvecchāhārau
कृतस्वेच्छाहाराः kṛtasvecchāhārāḥ
Vocativo कृतस्वेच्छाहार kṛtasvecchāhāra
कृतस्वेच्छाहारौ kṛtasvecchāhārau
कृतस्वेच्छाहाराः kṛtasvecchāhārāḥ
Acusativo कृतस्वेच्छाहारम् kṛtasvecchāhāram
कृतस्वेच्छाहारौ kṛtasvecchāhārau
कृतस्वेच्छाहारान् kṛtasvecchāhārān
Instrumental कृतस्वेच्छाहारेण kṛtasvecchāhāreṇa
कृतस्वेच्छाहाराभ्याम् kṛtasvecchāhārābhyām
कृतस्वेच्छाहारैः kṛtasvecchāhāraiḥ
Dativo कृतस्वेच्छाहाराय kṛtasvecchāhārāya
कृतस्वेच्छाहाराभ्याम् kṛtasvecchāhārābhyām
कृतस्वेच्छाहारेभ्यः kṛtasvecchāhārebhyaḥ
Ablativo कृतस्वेच्छाहारात् kṛtasvecchāhārāt
कृतस्वेच्छाहाराभ्याम् kṛtasvecchāhārābhyām
कृतस्वेच्छाहारेभ्यः kṛtasvecchāhārebhyaḥ
Genitivo कृतस्वेच्छाहारस्य kṛtasvecchāhārasya
कृतस्वेच्छाहारयोः kṛtasvecchāhārayoḥ
कृतस्वेच्छाहाराणाम् kṛtasvecchāhārāṇām
Locativo कृतस्वेच्छाहारे kṛtasvecchāhāre
कृतस्वेच्छाहारयोः kṛtasvecchāhārayoḥ
कृतस्वेच्छाहारेषु kṛtasvecchāhāreṣu