| Singular | Dual | Plural |
Nominativo |
कृतहस्तता
kṛtahastatā
|
कृतहस्तते
kṛtahastate
|
कृतहस्तताः
kṛtahastatāḥ
|
Vocativo |
कृतहस्तते
kṛtahastate
|
कृतहस्तते
kṛtahastate
|
कृतहस्तताः
kṛtahastatāḥ
|
Acusativo |
कृतहस्तताम्
kṛtahastatām
|
कृतहस्तते
kṛtahastate
|
कृतहस्तताः
kṛtahastatāḥ
|
Instrumental |
कृतहस्ततया
kṛtahastatayā
|
कृतहस्तताभ्याम्
kṛtahastatābhyām
|
कृतहस्तताभिः
kṛtahastatābhiḥ
|
Dativo |
कृतहस्ततायै
kṛtahastatāyai
|
कृतहस्तताभ्याम्
kṛtahastatābhyām
|
कृतहस्तताभ्यः
kṛtahastatābhyaḥ
|
Ablativo |
कृतहस्ततायाः
kṛtahastatāyāḥ
|
कृतहस्तताभ्याम्
kṛtahastatābhyām
|
कृतहस्तताभ्यः
kṛtahastatābhyaḥ
|
Genitivo |
कृतहस्ततायाः
kṛtahastatāyāḥ
|
कृतहस्ततयोः
kṛtahastatayoḥ
|
कृतहस्ततानाम्
kṛtahastatānām
|
Locativo |
कृतहस्ततायाम्
kṛtahastatāyām
|
कृतहस्ततयोः
kṛtahastatayoḥ
|
कृतहस्ततासु
kṛtahastatāsu
|