Singular | Dual | Plural | |
Nominativo |
कृशनी
kṛśanī |
कृशनिनौ
kṛśaninau |
कृशनिनः
kṛśaninaḥ |
Vocativo |
कृशनिन्
kṛśanin |
कृशनिनौ
kṛśaninau |
कृशनिनः
kṛśaninaḥ |
Acusativo |
कृशनिनम्
kṛśaninam |
कृशनिनौ
kṛśaninau |
कृशनिनः
kṛśaninaḥ |
Instrumental |
कृशनिना
kṛśaninā |
कृशनिभ्याम्
kṛśanibhyām |
कृशनिभिः
kṛśanibhiḥ |
Dativo |
कृशनिने
kṛśanine |
कृशनिभ्याम्
kṛśanibhyām |
कृशनिभ्यः
kṛśanibhyaḥ |
Ablativo |
कृशनिनः
kṛśaninaḥ |
कृशनिभ्याम्
kṛśanibhyām |
कृशनिभ्यः
kṛśanibhyaḥ |
Genitivo |
कृशनिनः
kṛśaninaḥ |
कृशनिनोः
kṛśaninoḥ |
कृशनिनाम्
kṛśaninām |
Locativo |
कृशनिनि
kṛśanini |
कृशनिनोः
kṛśaninoḥ |
कृशनिषु
kṛśaniṣu |