Singular | Dual | Plural | |
Nominativo |
कृशनि
kṛśani |
कृशनिनी
kṛśaninī |
कृशनीनि
kṛśanīni |
Vocativo |
कृशनि
kṛśani कृशनिन् kṛśanin |
कृशनिनी
kṛśaninī |
कृशनीनि
kṛśanīni |
Acusativo |
कृशनि
kṛśani |
कृशनिनी
kṛśaninī |
कृशनीनि
kṛśanīni |
Instrumental |
कृशनिना
kṛśaninā |
कृशनिभ्याम्
kṛśanibhyām |
कृशनिभिः
kṛśanibhiḥ |
Dativo |
कृशनिने
kṛśanine |
कृशनिभ्याम्
kṛśanibhyām |
कृशनिभ्यः
kṛśanibhyaḥ |
Ablativo |
कृशनिनः
kṛśaninaḥ |
कृशनिभ्याम्
kṛśanibhyām |
कृशनिभ्यः
kṛśanibhyaḥ |
Genitivo |
कृशनिनः
kṛśaninaḥ |
कृशनिनोः
kṛśaninoḥ |
कृशनिनाम्
kṛśaninām |
Locativo |
कृशनिनि
kṛśanini |
कृशनिनोः
kṛśaninoḥ |
कृशनिषु
kṛśaniṣu |