Ferramentas de sânscrito

Declinação do sânscrito


Declinação de कृष्णकर्मन् kṛṣṇakarman, m.

Referência(s) (em inglês): Müller p. 87, §192 - .
SingularDualPlural
Nominativo कृष्णकर्मा kṛṣṇakarmā
कृष्णकर्माणौ kṛṣṇakarmāṇau
कृष्णकर्माणः kṛṣṇakarmāṇaḥ
Vocativo कृष्णकर्मन् kṛṣṇakarman
कृष्णकर्माणौ kṛṣṇakarmāṇau
कृष्णकर्माणः kṛṣṇakarmāṇaḥ
Acusativo कृष्णकर्माणम् kṛṣṇakarmāṇam
कृष्णकर्माणौ kṛṣṇakarmāṇau
कृष्णकर्मणः kṛṣṇakarmaṇaḥ
Instrumental कृष्णकर्मणा kṛṣṇakarmaṇā
कृष्णकर्मभ्याम् kṛṣṇakarmabhyām
कृष्णकर्मभिः kṛṣṇakarmabhiḥ
Dativo कृष्णकर्मणे kṛṣṇakarmaṇe
कृष्णकर्मभ्याम् kṛṣṇakarmabhyām
कृष्णकर्मभ्यः kṛṣṇakarmabhyaḥ
Ablativo कृष्णकर्मणः kṛṣṇakarmaṇaḥ
कृष्णकर्मभ्याम् kṛṣṇakarmabhyām
कृष्णकर्मभ्यः kṛṣṇakarmabhyaḥ
Genitivo कृष्णकर्मणः kṛṣṇakarmaṇaḥ
कृष्णकर्मणोः kṛṣṇakarmaṇoḥ
कृष्णकर्मणाम् kṛṣṇakarmaṇām
Locativo कृष्णकर्मणि kṛṣṇakarmaṇi
कृष्णकर्मणोः kṛṣṇakarmaṇoḥ
कृष्णकर्मसु kṛṣṇakarmasu