| Singular | Dual | Plural |
| Nominativo |
कौशिकायुधम्
kauśikāyudham
|
कौशिकायुधे
kauśikāyudhe
|
कौशिकायुधानि
kauśikāyudhāni
|
| Vocativo |
कौशिकायुध
kauśikāyudha
|
कौशिकायुधे
kauśikāyudhe
|
कौशिकायुधानि
kauśikāyudhāni
|
| Acusativo |
कौशिकायुधम्
kauśikāyudham
|
कौशिकायुधे
kauśikāyudhe
|
कौशिकायुधानि
kauśikāyudhāni
|
| Instrumental |
कौशिकायुधेन
kauśikāyudhena
|
कौशिकायुधाभ्याम्
kauśikāyudhābhyām
|
कौशिकायुधैः
kauśikāyudhaiḥ
|
| Dativo |
कौशिकायुधाय
kauśikāyudhāya
|
कौशिकायुधाभ्याम्
kauśikāyudhābhyām
|
कौशिकायुधेभ्यः
kauśikāyudhebhyaḥ
|
| Ablativo |
कौशिकायुधात्
kauśikāyudhāt
|
कौशिकायुधाभ्याम्
kauśikāyudhābhyām
|
कौशिकायुधेभ्यः
kauśikāyudhebhyaḥ
|
| Genitivo |
कौशिकायुधस्य
kauśikāyudhasya
|
कौशिकायुधयोः
kauśikāyudhayoḥ
|
कौशिकायुधानाम्
kauśikāyudhānām
|
| Locativo |
कौशिकायुधे
kauśikāyudhe
|
कौशिकायुधयोः
kauśikāyudhayoḥ
|
कौशिकायुधेषु
kauśikāyudheṣu
|