| Singular | Dual | Plural |
Nominativo |
क्रियाकाण्डम्
kriyākāṇḍam
|
क्रियाकाण्डे
kriyākāṇḍe
|
क्रियाकाण्डानि
kriyākāṇḍāni
|
Vocativo |
क्रियाकाण्ड
kriyākāṇḍa
|
क्रियाकाण्डे
kriyākāṇḍe
|
क्रियाकाण्डानि
kriyākāṇḍāni
|
Acusativo |
क्रियाकाण्डम्
kriyākāṇḍam
|
क्रियाकाण्डे
kriyākāṇḍe
|
क्रियाकाण्डानि
kriyākāṇḍāni
|
Instrumental |
क्रियाकाण्डेन
kriyākāṇḍena
|
क्रियाकाण्डाभ्याम्
kriyākāṇḍābhyām
|
क्रियाकाण्डैः
kriyākāṇḍaiḥ
|
Dativo |
क्रियाकाण्डाय
kriyākāṇḍāya
|
क्रियाकाण्डाभ्याम्
kriyākāṇḍābhyām
|
क्रियाकाण्डेभ्यः
kriyākāṇḍebhyaḥ
|
Ablativo |
क्रियाकाण्डात्
kriyākāṇḍāt
|
क्रियाकाण्डाभ्याम्
kriyākāṇḍābhyām
|
क्रियाकाण्डेभ्यः
kriyākāṇḍebhyaḥ
|
Genitivo |
क्रियाकाण्डस्य
kriyākāṇḍasya
|
क्रियाकाण्डयोः
kriyākāṇḍayoḥ
|
क्रियाकाण्डानाम्
kriyākāṇḍānām
|
Locativo |
क्रियाकाण्डे
kriyākāṇḍe
|
क्रियाकाण्डयोः
kriyākāṇḍayoḥ
|
क्रियाकाण्डेषु
kriyākāṇḍeṣu
|