| Singular | Dual | Plural |
Nominativo |
क्रियाकौमुदी
kriyākaumudī
|
क्रियाकौमुद्यौ
kriyākaumudyau
|
क्रियाकौमुद्यः
kriyākaumudyaḥ
|
Vocativo |
क्रियाकौमुदि
kriyākaumudi
|
क्रियाकौमुद्यौ
kriyākaumudyau
|
क्रियाकौमुद्यः
kriyākaumudyaḥ
|
Acusativo |
क्रियाकौमुदीम्
kriyākaumudīm
|
क्रियाकौमुद्यौ
kriyākaumudyau
|
क्रियाकौमुदीः
kriyākaumudīḥ
|
Instrumental |
क्रियाकौमुद्या
kriyākaumudyā
|
क्रियाकौमुदीभ्याम्
kriyākaumudībhyām
|
क्रियाकौमुदीभिः
kriyākaumudībhiḥ
|
Dativo |
क्रियाकौमुद्यै
kriyākaumudyai
|
क्रियाकौमुदीभ्याम्
kriyākaumudībhyām
|
क्रियाकौमुदीभ्यः
kriyākaumudībhyaḥ
|
Ablativo |
क्रियाकौमुद्याः
kriyākaumudyāḥ
|
क्रियाकौमुदीभ्याम्
kriyākaumudībhyām
|
क्रियाकौमुदीभ्यः
kriyākaumudībhyaḥ
|
Genitivo |
क्रियाकौमुद्याः
kriyākaumudyāḥ
|
क्रियाकौमुद्योः
kriyākaumudyoḥ
|
क्रियाकौमुदीनाम्
kriyākaumudīnām
|
Locativo |
क्रियाकौमुद्याम्
kriyākaumudyām
|
क्रियाकौमुद्योः
kriyākaumudyoḥ
|
क्रियाकौमुदीषु
kriyākaumudīṣu
|