| Singular | Dual | Plural |
Nominativo |
क्रियात्मका
kriyātmakā
|
क्रियात्मके
kriyātmake
|
क्रियात्मकाः
kriyātmakāḥ
|
Vocativo |
क्रियात्मके
kriyātmake
|
क्रियात्मके
kriyātmake
|
क्रियात्मकाः
kriyātmakāḥ
|
Acusativo |
क्रियात्मकाम्
kriyātmakām
|
क्रियात्मके
kriyātmake
|
क्रियात्मकाः
kriyātmakāḥ
|
Instrumental |
क्रियात्मकया
kriyātmakayā
|
क्रियात्मकाभ्याम्
kriyātmakābhyām
|
क्रियात्मकाभिः
kriyātmakābhiḥ
|
Dativo |
क्रियात्मकायै
kriyātmakāyai
|
क्रियात्मकाभ्याम्
kriyātmakābhyām
|
क्रियात्मकाभ्यः
kriyātmakābhyaḥ
|
Ablativo |
क्रियात्मकायाः
kriyātmakāyāḥ
|
क्रियात्मकाभ्याम्
kriyātmakābhyām
|
क्रियात्मकाभ्यः
kriyātmakābhyaḥ
|
Genitivo |
क्रियात्मकायाः
kriyātmakāyāḥ
|
क्रियात्मकयोः
kriyātmakayoḥ
|
क्रियात्मकानाम्
kriyātmakānām
|
Locativo |
क्रियात्मकायाम्
kriyātmakāyām
|
क्रियात्मकयोः
kriyātmakayoḥ
|
क्रियात्मकासु
kriyātmakāsu
|