| Singular | Dual | Plural |
Nominativo |
क्रियापट्वी
kriyāpaṭvī
|
क्रियापट्व्यौ
kriyāpaṭvyau
|
क्रियापट्व्यः
kriyāpaṭvyaḥ
|
Vocativo |
क्रियापट्वि
kriyāpaṭvi
|
क्रियापट्व्यौ
kriyāpaṭvyau
|
क्रियापट्व्यः
kriyāpaṭvyaḥ
|
Acusativo |
क्रियापट्वीम्
kriyāpaṭvīm
|
क्रियापट्व्यौ
kriyāpaṭvyau
|
क्रियापट्वीः
kriyāpaṭvīḥ
|
Instrumental |
क्रियापट्व्या
kriyāpaṭvyā
|
क्रियापट्वीभ्याम्
kriyāpaṭvībhyām
|
क्रियापट्वीभिः
kriyāpaṭvībhiḥ
|
Dativo |
क्रियापट्व्यै
kriyāpaṭvyai
|
क्रियापट्वीभ्याम्
kriyāpaṭvībhyām
|
क्रियापट्वीभ्यः
kriyāpaṭvībhyaḥ
|
Ablativo |
क्रियापट्व्याः
kriyāpaṭvyāḥ
|
क्रियापट्वीभ्याम्
kriyāpaṭvībhyām
|
क्रियापट्वीभ्यः
kriyāpaṭvībhyaḥ
|
Genitivo |
क्रियापट्व्याः
kriyāpaṭvyāḥ
|
क्रियापट्व्योः
kriyāpaṭvyoḥ
|
क्रियापट्वीनाम्
kriyāpaṭvīnām
|
Locativo |
क्रियापट्व्याम्
kriyāpaṭvyām
|
क्रियापट्व्योः
kriyāpaṭvyoḥ
|
क्रियापट्वीषु
kriyāpaṭvīṣu
|