| Singular | Dual | Plural |
Nominativo |
क्रियापादः
kriyāpādaḥ
|
क्रियापादौ
kriyāpādau
|
क्रियापादाः
kriyāpādāḥ
|
Vocativo |
क्रियापाद
kriyāpāda
|
क्रियापादौ
kriyāpādau
|
क्रियापादाः
kriyāpādāḥ
|
Acusativo |
क्रियापादम्
kriyāpādam
|
क्रियापादौ
kriyāpādau
|
क्रियापादान्
kriyāpādān
|
Instrumental |
क्रियापादेन
kriyāpādena
|
क्रियापादाभ्याम्
kriyāpādābhyām
|
क्रियापादैः
kriyāpādaiḥ
|
Dativo |
क्रियापादाय
kriyāpādāya
|
क्रियापादाभ्याम्
kriyāpādābhyām
|
क्रियापादेभ्यः
kriyāpādebhyaḥ
|
Ablativo |
क्रियापादात्
kriyāpādāt
|
क्रियापादाभ्याम्
kriyāpādābhyām
|
क्रियापादेभ्यः
kriyāpādebhyaḥ
|
Genitivo |
क्रियापादस्य
kriyāpādasya
|
क्रियापादयोः
kriyāpādayoḥ
|
क्रियापादानाम्
kriyāpādānām
|
Locativo |
क्रियापादे
kriyāpāde
|
क्रियापादयोः
kriyāpādayoḥ
|
क्रियापादेषु
kriyāpādeṣu
|