| Singular | Dual | Plural |
Nominativo |
क्रियायुक्तः
kriyāyuktaḥ
|
क्रियायुक्तौ
kriyāyuktau
|
क्रियायुक्ताः
kriyāyuktāḥ
|
Vocativo |
क्रियायुक्त
kriyāyukta
|
क्रियायुक्तौ
kriyāyuktau
|
क्रियायुक्ताः
kriyāyuktāḥ
|
Acusativo |
क्रियायुक्तम्
kriyāyuktam
|
क्रियायुक्तौ
kriyāyuktau
|
क्रियायुक्तान्
kriyāyuktān
|
Instrumental |
क्रियायुक्तेन
kriyāyuktena
|
क्रियायुक्ताभ्याम्
kriyāyuktābhyām
|
क्रियायुक्तैः
kriyāyuktaiḥ
|
Dativo |
क्रियायुक्ताय
kriyāyuktāya
|
क्रियायुक्ताभ्याम्
kriyāyuktābhyām
|
क्रियायुक्तेभ्यः
kriyāyuktebhyaḥ
|
Ablativo |
क्रियायुक्तात्
kriyāyuktāt
|
क्रियायुक्ताभ्याम्
kriyāyuktābhyām
|
क्रियायुक्तेभ्यः
kriyāyuktebhyaḥ
|
Genitivo |
क्रियायुक्तस्य
kriyāyuktasya
|
क्रियायुक्तयोः
kriyāyuktayoḥ
|
क्रियायुक्तानाम्
kriyāyuktānām
|
Locativo |
क्रियायुक्ते
kriyāyukte
|
क्रियायुक्तयोः
kriyāyuktayoḥ
|
क्रियायुक्तेषु
kriyāyukteṣu
|