| Singular | Dual | Plural |
Nominativo |
क्रियायोगः
kriyāyogaḥ
|
क्रियायोगौ
kriyāyogau
|
क्रियायोगाः
kriyāyogāḥ
|
Vocativo |
क्रियायोग
kriyāyoga
|
क्रियायोगौ
kriyāyogau
|
क्रियायोगाः
kriyāyogāḥ
|
Acusativo |
क्रियायोगम्
kriyāyogam
|
क्रियायोगौ
kriyāyogau
|
क्रियायोगान्
kriyāyogān
|
Instrumental |
क्रियायोगेण
kriyāyogeṇa
|
क्रियायोगाभ्याम्
kriyāyogābhyām
|
क्रियायोगैः
kriyāyogaiḥ
|
Dativo |
क्रियायोगाय
kriyāyogāya
|
क्रियायोगाभ्याम्
kriyāyogābhyām
|
क्रियायोगेभ्यः
kriyāyogebhyaḥ
|
Ablativo |
क्रियायोगात्
kriyāyogāt
|
क्रियायोगाभ्याम्
kriyāyogābhyām
|
क्रियायोगेभ्यः
kriyāyogebhyaḥ
|
Genitivo |
क्रियायोगस्य
kriyāyogasya
|
क्रियायोगयोः
kriyāyogayoḥ
|
क्रियायोगाणाम्
kriyāyogāṇām
|
Locativo |
क्रियायोगे
kriyāyoge
|
क्रियायोगयोः
kriyāyogayoḥ
|
क्रियायोगेषु
kriyāyogeṣu
|