| Singular | Dual | Plural |
Nominativo |
क्रियार्थः
kriyārthaḥ
|
क्रियार्थौ
kriyārthau
|
क्रियार्थाः
kriyārthāḥ
|
Vocativo |
क्रियार्थ
kriyārtha
|
क्रियार्थौ
kriyārthau
|
क्रियार्थाः
kriyārthāḥ
|
Acusativo |
क्रियार्थम्
kriyārtham
|
क्रियार्थौ
kriyārthau
|
क्रियार्थान्
kriyārthān
|
Instrumental |
क्रियार्थेन
kriyārthena
|
क्रियार्थाभ्याम्
kriyārthābhyām
|
क्रियार्थैः
kriyārthaiḥ
|
Dativo |
क्रियार्थाय
kriyārthāya
|
क्रियार्थाभ्याम्
kriyārthābhyām
|
क्रियार्थेभ्यः
kriyārthebhyaḥ
|
Ablativo |
क्रियार्थात्
kriyārthāt
|
क्रियार्थाभ्याम्
kriyārthābhyām
|
क्रियार्थेभ्यः
kriyārthebhyaḥ
|
Genitivo |
क्रियार्थस्य
kriyārthasya
|
क्रियार्थयोः
kriyārthayoḥ
|
क्रियार्थानाम्
kriyārthānām
|
Locativo |
क्रियार्थे
kriyārthe
|
क्रियार्थयोः
kriyārthayoḥ
|
क्रियार्थेषु
kriyārtheṣu
|