| Singular | Dual | Plural |
Nominativo |
क्रियावत्
kriyāvat
|
क्रियावती
kriyāvatī
|
क्रियावन्ति
kriyāvanti
|
Vocativo |
क्रियावत्
kriyāvat
|
क्रियावती
kriyāvatī
|
क्रियावन्ति
kriyāvanti
|
Acusativo |
क्रियावत्
kriyāvat
|
क्रियावती
kriyāvatī
|
क्रियावन्ति
kriyāvanti
|
Instrumental |
क्रियावता
kriyāvatā
|
क्रियावद्भ्याम्
kriyāvadbhyām
|
क्रियावद्भिः
kriyāvadbhiḥ
|
Dativo |
क्रियावते
kriyāvate
|
क्रियावद्भ्याम्
kriyāvadbhyām
|
क्रियावद्भ्यः
kriyāvadbhyaḥ
|
Ablativo |
क्रियावतः
kriyāvataḥ
|
क्रियावद्भ्याम्
kriyāvadbhyām
|
क्रियावद्भ्यः
kriyāvadbhyaḥ
|
Genitivo |
क्रियावतः
kriyāvataḥ
|
क्रियावतोः
kriyāvatoḥ
|
क्रियावताम्
kriyāvatām
|
Locativo |
क्रियावति
kriyāvati
|
क्रियावतोः
kriyāvatoḥ
|
क्रियावत्सु
kriyāvatsu
|