| Singular | Dual | Plural |
Nominativo |
क्रियावाचकम्
kriyāvācakam
|
क्रियावाचके
kriyāvācake
|
क्रियावाचकानि
kriyāvācakāni
|
Vocativo |
क्रियावाचक
kriyāvācaka
|
क्रियावाचके
kriyāvācake
|
क्रियावाचकानि
kriyāvācakāni
|
Acusativo |
क्रियावाचकम्
kriyāvācakam
|
क्रियावाचके
kriyāvācake
|
क्रियावाचकानि
kriyāvācakāni
|
Instrumental |
क्रियावाचकेन
kriyāvācakena
|
क्रियावाचकाभ्याम्
kriyāvācakābhyām
|
क्रियावाचकैः
kriyāvācakaiḥ
|
Dativo |
क्रियावाचकाय
kriyāvācakāya
|
क्रियावाचकाभ्याम्
kriyāvācakābhyām
|
क्रियावाचकेभ्यः
kriyāvācakebhyaḥ
|
Ablativo |
क्रियावाचकात्
kriyāvācakāt
|
क्रियावाचकाभ्याम्
kriyāvācakābhyām
|
क्रियावाचकेभ्यः
kriyāvācakebhyaḥ
|
Genitivo |
क्रियावाचकस्य
kriyāvācakasya
|
क्रियावाचकयोः
kriyāvācakayoḥ
|
क्रियावाचकानाम्
kriyāvācakānām
|
Locativo |
क्रियावाचके
kriyāvācake
|
क्रियावाचकयोः
kriyāvācakayoḥ
|
क्रियावाचकेषु
kriyāvācakeṣu
|