| Singular | Dual | Plural |
Nominativo |
क्रयविक्रयानुशयः
krayavikrayānuśayaḥ
|
क्रयविक्रयानुशयौ
krayavikrayānuśayau
|
क्रयविक्रयानुशयाः
krayavikrayānuśayāḥ
|
Vocativo |
क्रयविक्रयानुशय
krayavikrayānuśaya
|
क्रयविक्रयानुशयौ
krayavikrayānuśayau
|
क्रयविक्रयानुशयाः
krayavikrayānuśayāḥ
|
Acusativo |
क्रयविक्रयानुशयम्
krayavikrayānuśayam
|
क्रयविक्रयानुशयौ
krayavikrayānuśayau
|
क्रयविक्रयानुशयान्
krayavikrayānuśayān
|
Instrumental |
क्रयविक्रयानुशयेन
krayavikrayānuśayena
|
क्रयविक्रयानुशयाभ्याम्
krayavikrayānuśayābhyām
|
क्रयविक्रयानुशयैः
krayavikrayānuśayaiḥ
|
Dativo |
क्रयविक्रयानुशयाय
krayavikrayānuśayāya
|
क्रयविक्रयानुशयाभ्याम्
krayavikrayānuśayābhyām
|
क्रयविक्रयानुशयेभ्यः
krayavikrayānuśayebhyaḥ
|
Ablativo |
क्रयविक्रयानुशयात्
krayavikrayānuśayāt
|
क्रयविक्रयानुशयाभ्याम्
krayavikrayānuśayābhyām
|
क्रयविक्रयानुशयेभ्यः
krayavikrayānuśayebhyaḥ
|
Genitivo |
क्रयविक्रयानुशयस्य
krayavikrayānuśayasya
|
क्रयविक्रयानुशययोः
krayavikrayānuśayayoḥ
|
क्रयविक्रयानुशयानाम्
krayavikrayānuśayānām
|
Locativo |
क्रयविक्रयानुशये
krayavikrayānuśaye
|
क्रयविक्रयानुशययोः
krayavikrayānuśayayoḥ
|
क्रयविक्रयानुशयेषु
krayavikrayānuśayeṣu
|