| Singular | Dual | Plural |
Nominativo |
क्रीडमानः
krīḍamānaḥ
|
क्रीडमानौ
krīḍamānau
|
क्रीडमानाः
krīḍamānāḥ
|
Vocativo |
क्रीडमान
krīḍamāna
|
क्रीडमानौ
krīḍamānau
|
क्रीडमानाः
krīḍamānāḥ
|
Acusativo |
क्रीडमानम्
krīḍamānam
|
क्रीडमानौ
krīḍamānau
|
क्रीडमानान्
krīḍamānān
|
Instrumental |
क्रीडमानेन
krīḍamānena
|
क्रीडमानाभ्याम्
krīḍamānābhyām
|
क्रीडमानैः
krīḍamānaiḥ
|
Dativo |
क्रीडमानाय
krīḍamānāya
|
क्रीडमानाभ्याम्
krīḍamānābhyām
|
क्रीडमानेभ्यः
krīḍamānebhyaḥ
|
Ablativo |
क्रीडमानात्
krīḍamānāt
|
क्रीडमानाभ्याम्
krīḍamānābhyām
|
क्रीडमानेभ्यः
krīḍamānebhyaḥ
|
Genitivo |
क्रीडमानस्य
krīḍamānasya
|
क्रीडमानयोः
krīḍamānayoḥ
|
क्रीडमानानाम्
krīḍamānānām
|
Locativo |
क्रीडमाने
krīḍamāne
|
क्रीडमानयोः
krīḍamānayoḥ
|
क्रीडमानेषु
krīḍamāneṣu
|