| Singular | Dual | Plural |
Nominativo |
क्रीडाकेतनम्
krīḍāketanam
|
क्रीडाकेतने
krīḍāketane
|
क्रीडाकेतनानि
krīḍāketanāni
|
Vocativo |
क्रीडाकेतन
krīḍāketana
|
क्रीडाकेतने
krīḍāketane
|
क्रीडाकेतनानि
krīḍāketanāni
|
Acusativo |
क्रीडाकेतनम्
krīḍāketanam
|
क्रीडाकेतने
krīḍāketane
|
क्रीडाकेतनानि
krīḍāketanāni
|
Instrumental |
क्रीडाकेतनेन
krīḍāketanena
|
क्रीडाकेतनाभ्याम्
krīḍāketanābhyām
|
क्रीडाकेतनैः
krīḍāketanaiḥ
|
Dativo |
क्रीडाकेतनाय
krīḍāketanāya
|
क्रीडाकेतनाभ्याम्
krīḍāketanābhyām
|
क्रीडाकेतनेभ्यः
krīḍāketanebhyaḥ
|
Ablativo |
क्रीडाकेतनात्
krīḍāketanāt
|
क्रीडाकेतनाभ्याम्
krīḍāketanābhyām
|
क्रीडाकेतनेभ्यः
krīḍāketanebhyaḥ
|
Genitivo |
क्रीडाकेतनस्य
krīḍāketanasya
|
क्रीडाकेतनयोः
krīḍāketanayoḥ
|
क्रीडाकेतनानाम्
krīḍāketanānām
|
Locativo |
क्रीडाकेतने
krīḍāketane
|
क्रीडाकेतनयोः
krīḍāketanayoḥ
|
क्रीडाकेतनेषु
krīḍāketaneṣu
|