| Singular | Dual | Plural |
Nominativo |
क्रीडाकोपः
krīḍākopaḥ
|
क्रीडाकोपौ
krīḍākopau
|
क्रीडाकोपाः
krīḍākopāḥ
|
Vocativo |
क्रीडाकोप
krīḍākopa
|
क्रीडाकोपौ
krīḍākopau
|
क्रीडाकोपाः
krīḍākopāḥ
|
Acusativo |
क्रीडाकोपम्
krīḍākopam
|
क्रीडाकोपौ
krīḍākopau
|
क्रीडाकोपान्
krīḍākopān
|
Instrumental |
क्रीडाकोपेन
krīḍākopena
|
क्रीडाकोपाभ्याम्
krīḍākopābhyām
|
क्रीडाकोपैः
krīḍākopaiḥ
|
Dativo |
क्रीडाकोपाय
krīḍākopāya
|
क्रीडाकोपाभ्याम्
krīḍākopābhyām
|
क्रीडाकोपेभ्यः
krīḍākopebhyaḥ
|
Ablativo |
क्रीडाकोपात्
krīḍākopāt
|
क्रीडाकोपाभ्याम्
krīḍākopābhyām
|
क्रीडाकोपेभ्यः
krīḍākopebhyaḥ
|
Genitivo |
क्रीडाकोपस्य
krīḍākopasya
|
क्रीडाकोपयोः
krīḍākopayoḥ
|
क्रीडाकोपानाम्
krīḍākopānām
|
Locativo |
क्रीडाकोपे
krīḍākope
|
क्रीडाकोपयोः
krīḍākopayoḥ
|
क्रीडाकोपेषु
krīḍākopeṣu
|