| Singular | Dual | Plural |
Nominativo |
क्रीडातालः
krīḍātālaḥ
|
क्रीडातालौ
krīḍātālau
|
क्रीडातालाः
krīḍātālāḥ
|
Vocativo |
क्रीडाताल
krīḍātāla
|
क्रीडातालौ
krīḍātālau
|
क्रीडातालाः
krīḍātālāḥ
|
Acusativo |
क्रीडातालम्
krīḍātālam
|
क्रीडातालौ
krīḍātālau
|
क्रीडातालान्
krīḍātālān
|
Instrumental |
क्रीडातालेन
krīḍātālena
|
क्रीडातालाभ्याम्
krīḍātālābhyām
|
क्रीडातालैः
krīḍātālaiḥ
|
Dativo |
क्रीडातालाय
krīḍātālāya
|
क्रीडातालाभ्याम्
krīḍātālābhyām
|
क्रीडातालेभ्यः
krīḍātālebhyaḥ
|
Ablativo |
क्रीडातालात्
krīḍātālāt
|
क्रीडातालाभ्याम्
krīḍātālābhyām
|
क्रीडातालेभ्यः
krīḍātālebhyaḥ
|
Genitivo |
क्रीडातालस्य
krīḍātālasya
|
क्रीडातालयोः
krīḍātālayoḥ
|
क्रीडातालानाम्
krīḍātālānām
|
Locativo |
क्रीडाताले
krīḍātāle
|
क्रीडातालयोः
krīḍātālayoḥ
|
क्रीडातालेषु
krīḍātāleṣu
|