| Singular | Dual | Plural |
Nominativo |
क्रीडापरिच्छदः
krīḍāparicchadaḥ
|
क्रीडापरिच्छदौ
krīḍāparicchadau
|
क्रीडापरिच्छदाः
krīḍāparicchadāḥ
|
Vocativo |
क्रीडापरिच्छद
krīḍāparicchada
|
क्रीडापरिच्छदौ
krīḍāparicchadau
|
क्रीडापरिच्छदाः
krīḍāparicchadāḥ
|
Acusativo |
क्रीडापरिच्छदम्
krīḍāparicchadam
|
क्रीडापरिच्छदौ
krīḍāparicchadau
|
क्रीडापरिच्छदान्
krīḍāparicchadān
|
Instrumental |
क्रीडापरिच्छदेन
krīḍāparicchadena
|
क्रीडापरिच्छदाभ्याम्
krīḍāparicchadābhyām
|
क्रीडापरिच्छदैः
krīḍāparicchadaiḥ
|
Dativo |
क्रीडापरिच्छदाय
krīḍāparicchadāya
|
क्रीडापरिच्छदाभ्याम्
krīḍāparicchadābhyām
|
क्रीडापरिच्छदेभ्यः
krīḍāparicchadebhyaḥ
|
Ablativo |
क्रीडापरिच्छदात्
krīḍāparicchadāt
|
क्रीडापरिच्छदाभ्याम्
krīḍāparicchadābhyām
|
क्रीडापरिच्छदेभ्यः
krīḍāparicchadebhyaḥ
|
Genitivo |
क्रीडापरिच्छदस्य
krīḍāparicchadasya
|
क्रीडापरिच्छदयोः
krīḍāparicchadayoḥ
|
क्रीडापरिच्छदानाम्
krīḍāparicchadānām
|
Locativo |
क्रीडापरिच्छदे
krīḍāparicchade
|
क्रीडापरिच्छदयोः
krīḍāparicchadayoḥ
|
क्रीडापरिच्छदेषु
krīḍāparicchadeṣu
|