| Singular | Dual | Plural |
Nominativo |
क्रीडाप्रदेशः
krīḍāpradeśaḥ
|
क्रीडाप्रदेशौ
krīḍāpradeśau
|
क्रीडाप्रदेशाः
krīḍāpradeśāḥ
|
Vocativo |
क्रीडाप्रदेश
krīḍāpradeśa
|
क्रीडाप्रदेशौ
krīḍāpradeśau
|
क्रीडाप्रदेशाः
krīḍāpradeśāḥ
|
Acusativo |
क्रीडाप्रदेशम्
krīḍāpradeśam
|
क्रीडाप्रदेशौ
krīḍāpradeśau
|
क्रीडाप्रदेशान्
krīḍāpradeśān
|
Instrumental |
क्रीडाप्रदेशेन
krīḍāpradeśena
|
क्रीडाप्रदेशाभ्याम्
krīḍāpradeśābhyām
|
क्रीडाप्रदेशैः
krīḍāpradeśaiḥ
|
Dativo |
क्रीडाप्रदेशाय
krīḍāpradeśāya
|
क्रीडाप्रदेशाभ्याम्
krīḍāpradeśābhyām
|
क्रीडाप्रदेशेभ्यः
krīḍāpradeśebhyaḥ
|
Ablativo |
क्रीडाप्रदेशात्
krīḍāpradeśāt
|
क्रीडाप्रदेशाभ्याम्
krīḍāpradeśābhyām
|
क्रीडाप्रदेशेभ्यः
krīḍāpradeśebhyaḥ
|
Genitivo |
क्रीडाप्रदेशस्य
krīḍāpradeśasya
|
क्रीडाप्रदेशयोः
krīḍāpradeśayoḥ
|
क्रीडाप्रदेशानाम्
krīḍāpradeśānām
|
Locativo |
क्रीडाप्रदेशे
krīḍāpradeśe
|
क्रीडाप्रदेशयोः
krīḍāpradeśayoḥ
|
क्रीडाप्रदेशेषु
krīḍāpradeśeṣu
|