| Singular | Dual | Plural |
Nominativo |
क्रीडारसः
krīḍārasaḥ
|
क्रीडारसौ
krīḍārasau
|
क्रीडारसाः
krīḍārasāḥ
|
Vocativo |
क्रीडारस
krīḍārasa
|
क्रीडारसौ
krīḍārasau
|
क्रीडारसाः
krīḍārasāḥ
|
Acusativo |
क्रीडारसम्
krīḍārasam
|
क्रीडारसौ
krīḍārasau
|
क्रीडारसान्
krīḍārasān
|
Instrumental |
क्रीडारसेन
krīḍārasena
|
क्रीडारसाभ्याम्
krīḍārasābhyām
|
क्रीडारसैः
krīḍārasaiḥ
|
Dativo |
क्रीडारसाय
krīḍārasāya
|
क्रीडारसाभ्याम्
krīḍārasābhyām
|
क्रीडारसेभ्यः
krīḍārasebhyaḥ
|
Ablativo |
क्रीडारसात्
krīḍārasāt
|
क्रीडारसाभ्याम्
krīḍārasābhyām
|
क्रीडारसेभ्यः
krīḍārasebhyaḥ
|
Genitivo |
क्रीडारसस्य
krīḍārasasya
|
क्रीडारसयोः
krīḍārasayoḥ
|
क्रीडारसानाम्
krīḍārasānām
|
Locativo |
क्रीडारसे
krīḍārase
|
क्रीडारसयोः
krīḍārasayoḥ
|
क्रीडारसेषु
krīḍāraseṣu
|