Singular | Dual | Plural | |
Nominativo |
क्रीलिः
krīliḥ |
क्रीली
krīlī |
क्रीलयः
krīlayaḥ |
Vocativo |
क्रीले
krīle |
क्रीली
krīlī |
क्रीलयः
krīlayaḥ |
Acusativo |
क्रीलिम्
krīlim |
क्रीली
krīlī |
क्रीलीः
krīlīḥ |
Instrumental |
क्रील्या
krīlyā |
क्रीलिभ्याम्
krīlibhyām |
क्रीलिभिः
krīlibhiḥ |
Dativo |
क्रीलये
krīlaye क्रील्यै krīlyai |
क्रीलिभ्याम्
krīlibhyām |
क्रीलिभ्यः
krīlibhyaḥ |
Ablativo |
क्रीलेः
krīleḥ क्रील्याः krīlyāḥ |
क्रीलिभ्याम्
krīlibhyām |
क्रीलिभ्यः
krīlibhyaḥ |
Genitivo |
क्रीलेः
krīleḥ क्रील्याः krīlyāḥ |
क्रील्योः
krīlyoḥ |
क्रीलीनाम्
krīlīnām |
Locativo |
क्रीलौ
krīlau क्रील्याम् krīlyām |
क्रील्योः
krīlyoḥ |
क्रीलिषु
krīliṣu |