| Singular | Dual | Plural |
Nominativo |
क्रीडुमान्
krīḍumān
|
क्रीडुमन्तौ
krīḍumantau
|
क्रीडुमन्तः
krīḍumantaḥ
|
Vocativo |
क्रीडुमन्
krīḍuman
|
क्रीडुमन्तौ
krīḍumantau
|
क्रीडुमन्तः
krīḍumantaḥ
|
Acusativo |
क्रीडुमन्तम्
krīḍumantam
|
क्रीडुमन्तौ
krīḍumantau
|
क्रीडुमतः
krīḍumataḥ
|
Instrumental |
क्रीडुमता
krīḍumatā
|
क्रीडुमद्भ्याम्
krīḍumadbhyām
|
क्रीडुमद्भिः
krīḍumadbhiḥ
|
Dativo |
क्रीडुमते
krīḍumate
|
क्रीडुमद्भ्याम्
krīḍumadbhyām
|
क्रीडुमद्भ्यः
krīḍumadbhyaḥ
|
Ablativo |
क्रीडुमतः
krīḍumataḥ
|
क्रीडुमद्भ्याम्
krīḍumadbhyām
|
क्रीडुमद्भ्यः
krīḍumadbhyaḥ
|
Genitivo |
क्रीडुमतः
krīḍumataḥ
|
क्रीडुमतोः
krīḍumatoḥ
|
क्रीडुमताम्
krīḍumatām
|
Locativo |
क्रीडुमति
krīḍumati
|
क्रीडुमतोः
krīḍumatoḥ
|
क्रीडुमत्सु
krīḍumatsu
|