| Singular | Dual | Plural |
Nominativo |
क्रुञ्चकीया
kruñcakīyā
|
क्रुञ्चकीये
kruñcakīye
|
क्रुञ्चकीयाः
kruñcakīyāḥ
|
Vocativo |
क्रुञ्चकीये
kruñcakīye
|
क्रुञ्चकीये
kruñcakīye
|
क्रुञ्चकीयाः
kruñcakīyāḥ
|
Acusativo |
क्रुञ्चकीयाम्
kruñcakīyām
|
क्रुञ्चकीये
kruñcakīye
|
क्रुञ्चकीयाः
kruñcakīyāḥ
|
Instrumental |
क्रुञ्चकीयया
kruñcakīyayā
|
क्रुञ्चकीयाभ्याम्
kruñcakīyābhyām
|
क्रुञ्चकीयाभिः
kruñcakīyābhiḥ
|
Dativo |
क्रुञ्चकीयायै
kruñcakīyāyai
|
क्रुञ्चकीयाभ्याम्
kruñcakīyābhyām
|
क्रुञ्चकीयाभ्यः
kruñcakīyābhyaḥ
|
Ablativo |
क्रुञ्चकीयायाः
kruñcakīyāyāḥ
|
क्रुञ्चकीयाभ्याम्
kruñcakīyābhyām
|
क्रुञ्चकीयाभ्यः
kruñcakīyābhyaḥ
|
Genitivo |
क्रुञ्चकीयायाः
kruñcakīyāyāḥ
|
क्रुञ्चकीययोः
kruñcakīyayoḥ
|
क्रुञ्चकीयानाम्
kruñcakīyānām
|
Locativo |
क्रुञ्चकीयायाम्
kruñcakīyāyām
|
क्रुञ्चकीययोः
kruñcakīyayoḥ
|
क्रुञ्चकीयासु
kruñcakīyāsu
|