Singular | Dual | Plural | |
Nominativo |
क्रुधा
krudhā |
क्रुधे
krudhe |
क्रुधाः
krudhāḥ |
Vocativo |
क्रुधे
krudhe |
क्रुधे
krudhe |
क्रुधाः
krudhāḥ |
Acusativo |
क्रुधाम्
krudhām |
क्रुधे
krudhe |
क्रुधाः
krudhāḥ |
Instrumental |
क्रुधया
krudhayā |
क्रुधाभ्याम्
krudhābhyām |
क्रुधाभिः
krudhābhiḥ |
Dativo |
क्रुधायै
krudhāyai |
क्रुधाभ्याम्
krudhābhyām |
क्रुधाभ्यः
krudhābhyaḥ |
Ablativo |
क्रुधायाः
krudhāyāḥ |
क्रुधाभ्याम्
krudhābhyām |
क्रुधाभ्यः
krudhābhyaḥ |
Genitivo |
क्रुधायाः
krudhāyāḥ |
क्रुधयोः
krudhayoḥ |
क्रुधानाम्
krudhānām |
Locativo |
क्रुधायाम्
krudhāyām |
क्रुधयोः
krudhayoḥ |
क्रुधासु
krudhāsu |