Singular | Dual | Plural | |
Nominativo |
क्रुध्मि
krudhmi |
क्रुध्मिनी
krudhminī |
क्रुध्मीनि
krudhmīni |
Vocativo |
क्रुध्मे
krudhme क्रुध्मि krudhmi |
क्रुध्मिनी
krudhminī |
क्रुध्मीनि
krudhmīni |
Acusativo |
क्रुध्मि
krudhmi |
क्रुध्मिनी
krudhminī |
क्रुध्मीनि
krudhmīni |
Instrumental |
क्रुध्मिना
krudhminā |
क्रुध्मिभ्याम्
krudhmibhyām |
क्रुध्मिभिः
krudhmibhiḥ |
Dativo |
क्रुध्मिने
krudhmine |
क्रुध्मिभ्याम्
krudhmibhyām |
क्रुध्मिभ्यः
krudhmibhyaḥ |
Ablativo |
क्रुध्मिनः
krudhminaḥ |
क्रुध्मिभ्याम्
krudhmibhyām |
क्रुध्मिभ्यः
krudhmibhyaḥ |
Genitivo |
क्रुध्मिनः
krudhminaḥ |
क्रुध्मिनोः
krudhminoḥ |
क्रुध्मीनाम्
krudhmīnām |
Locativo |
क्रुध्मिनि
krudhmini |
क्रुध्मिनोः
krudhminoḥ |
क्रुध्मिषु
krudhmiṣu |