| Singular | Dual | Plural |
Nominativo |
क्रोधालुः
krodhāluḥ
|
क्रोधालू
krodhālū
|
क्रोधालवः
krodhālavaḥ
|
Vocativo |
क्रोधालो
krodhālo
|
क्रोधालू
krodhālū
|
क्रोधालवः
krodhālavaḥ
|
Acusativo |
क्रोधालुम्
krodhālum
|
क्रोधालू
krodhālū
|
क्रोधालून्
krodhālūn
|
Instrumental |
क्रोधालुना
krodhālunā
|
क्रोधालुभ्याम्
krodhālubhyām
|
क्रोधालुभिः
krodhālubhiḥ
|
Dativo |
क्रोधालवे
krodhālave
|
क्रोधालुभ्याम्
krodhālubhyām
|
क्रोधालुभ्यः
krodhālubhyaḥ
|
Ablativo |
क्रोधालोः
krodhāloḥ
|
क्रोधालुभ्याम्
krodhālubhyām
|
क्रोधालुभ्यः
krodhālubhyaḥ
|
Genitivo |
क्रोधालोः
krodhāloḥ
|
क्रोधाल्वोः
krodhālvoḥ
|
क्रोधालूनाम्
krodhālūnām
|
Locativo |
क्रोधालौ
krodhālau
|
क्रोधाल्वोः
krodhālvoḥ
|
क्रोधालुषु
krodhāluṣu
|