| Singular | Dual | Plural |
Nominativo |
क्रोधाल्वी
krodhālvī
|
क्रोधाल्व्यौ
krodhālvyau
|
क्रोधाल्व्यः
krodhālvyaḥ
|
Vocativo |
क्रोधाल्वि
krodhālvi
|
क्रोधाल्व्यौ
krodhālvyau
|
क्रोधाल्व्यः
krodhālvyaḥ
|
Acusativo |
क्रोधाल्वीम्
krodhālvīm
|
क्रोधाल्व्यौ
krodhālvyau
|
क्रोधाल्वीः
krodhālvīḥ
|
Instrumental |
क्रोधाल्व्या
krodhālvyā
|
क्रोधाल्वीभ्याम्
krodhālvībhyām
|
क्रोधाल्वीभिः
krodhālvībhiḥ
|
Dativo |
क्रोधाल्व्यै
krodhālvyai
|
क्रोधाल्वीभ्याम्
krodhālvībhyām
|
क्रोधाल्वीभ्यः
krodhālvībhyaḥ
|
Ablativo |
क्रोधाल्व्याः
krodhālvyāḥ
|
क्रोधाल्वीभ्याम्
krodhālvībhyām
|
क्रोधाल्वीभ्यः
krodhālvībhyaḥ
|
Genitivo |
क्रोधाल्व्याः
krodhālvyāḥ
|
क्रोधाल्व्योः
krodhālvyoḥ
|
क्रोधाल्वीनाम्
krodhālvīnām
|
Locativo |
क्रोधाल्व्याम्
krodhālvyām
|
क्रोधाल्व्योः
krodhālvyoḥ
|
क्रोधाल्वीषु
krodhālvīṣu
|