| Singular | Dual | Plural |
Nominativo |
क्रोष्टुफलः
kroṣṭuphalaḥ
|
क्रोष्टुफलौ
kroṣṭuphalau
|
क्रोष्टुफलाः
kroṣṭuphalāḥ
|
Vocativo |
क्रोष्टुफल
kroṣṭuphala
|
क्रोष्टुफलौ
kroṣṭuphalau
|
क्रोष्टुफलाः
kroṣṭuphalāḥ
|
Acusativo |
क्रोष्टुफलम्
kroṣṭuphalam
|
क्रोष्टुफलौ
kroṣṭuphalau
|
क्रोष्टुफलान्
kroṣṭuphalān
|
Instrumental |
क्रोष्टुफलेन
kroṣṭuphalena
|
क्रोष्टुफलाभ्याम्
kroṣṭuphalābhyām
|
क्रोष्टुफलैः
kroṣṭuphalaiḥ
|
Dativo |
क्रोष्टुफलाय
kroṣṭuphalāya
|
क्रोष्टुफलाभ्याम्
kroṣṭuphalābhyām
|
क्रोष्टुफलेभ्यः
kroṣṭuphalebhyaḥ
|
Ablativo |
क्रोष्टुफलात्
kroṣṭuphalāt
|
क्रोष्टुफलाभ्याम्
kroṣṭuphalābhyām
|
क्रोष्टुफलेभ्यः
kroṣṭuphalebhyaḥ
|
Genitivo |
क्रोष्टुफलस्य
kroṣṭuphalasya
|
क्रोष्टुफलयोः
kroṣṭuphalayoḥ
|
क्रोष्टुफलानाम्
kroṣṭuphalānām
|
Locativo |
क्रोष्टुफले
kroṣṭuphale
|
क्रोष्टुफलयोः
kroṣṭuphalayoḥ
|
क्रोष्टुफलेषु
kroṣṭuphaleṣu
|