Singular | Dual | Plural | |
Nominativo |
क्रूरकर्म
krūrakarma |
क्रूरकर्मणी
krūrakarmaṇī |
क्रूरकर्माणि
krūrakarmāṇi |
Vocativo |
क्रूरकर्म
krūrakarma क्रूरकर्मन् krūrakarman |
क्रूरकर्मणी
krūrakarmaṇī |
क्रूरकर्माणि
krūrakarmāṇi |
Acusativo |
क्रूरकर्म
krūrakarma |
क्रूरकर्मणी
krūrakarmaṇī |
क्रूरकर्माणि
krūrakarmāṇi |
Instrumental |
क्रूरकर्मणा
krūrakarmaṇā |
क्रूरकर्मभ्याम्
krūrakarmabhyām |
क्रूरकर्मभिः
krūrakarmabhiḥ |
Dativo |
क्रूरकर्मणे
krūrakarmaṇe |
क्रूरकर्मभ्याम्
krūrakarmabhyām |
क्रूरकर्मभ्यः
krūrakarmabhyaḥ |
Ablativo |
क्रूरकर्मणः
krūrakarmaṇaḥ |
क्रूरकर्मभ्याम्
krūrakarmabhyām |
क्रूरकर्मभ्यः
krūrakarmabhyaḥ |
Genitivo |
क्रूरकर्मणः
krūrakarmaṇaḥ |
क्रूरकर्मणोः
krūrakarmaṇoḥ |
क्रूरकर्मणाम्
krūrakarmaṇām |
Locativo |
क्रूरकर्मणि
krūrakarmaṇi |
क्रूरकर्मणोः
krūrakarmaṇoḥ |
क्रूरकर्मसु
krūrakarmasu |