| Singular | Dual | Plural |
Nominativo |
क्रूरबुद्धिः
krūrabuddhiḥ
|
क्रूरबुद्धी
krūrabuddhī
|
क्रूरबुद्धयः
krūrabuddhayaḥ
|
Vocativo |
क्रूरबुद्धे
krūrabuddhe
|
क्रूरबुद्धी
krūrabuddhī
|
क्रूरबुद्धयः
krūrabuddhayaḥ
|
Acusativo |
क्रूरबुद्धिम्
krūrabuddhim
|
क्रूरबुद्धी
krūrabuddhī
|
क्रूरबुद्धीन्
krūrabuddhīn
|
Instrumental |
क्रूरबुद्धिना
krūrabuddhinā
|
क्रूरबुद्धिभ्याम्
krūrabuddhibhyām
|
क्रूरबुद्धिभिः
krūrabuddhibhiḥ
|
Dativo |
क्रूरबुद्धये
krūrabuddhaye
|
क्रूरबुद्धिभ्याम्
krūrabuddhibhyām
|
क्रूरबुद्धिभ्यः
krūrabuddhibhyaḥ
|
Ablativo |
क्रूरबुद्धेः
krūrabuddheḥ
|
क्रूरबुद्धिभ्याम्
krūrabuddhibhyām
|
क्रूरबुद्धिभ्यः
krūrabuddhibhyaḥ
|
Genitivo |
क्रूरबुद्धेः
krūrabuddheḥ
|
क्रूरबुद्ध्योः
krūrabuddhyoḥ
|
क्रूरबुद्धीनाम्
krūrabuddhīnām
|
Locativo |
क्रूरबुद्धौ
krūrabuddhau
|
क्रूरबुद्ध्योः
krūrabuddhyoḥ
|
क्रूरबुद्धिषु
krūrabuddhiṣu
|