| Singular | Dual | Plural |
Nominativo |
क्रूराकृतिः
krūrākṛtiḥ
|
क्रूराकृती
krūrākṛtī
|
क्रूराकृतयः
krūrākṛtayaḥ
|
Vocativo |
क्रूराकृते
krūrākṛte
|
क्रूराकृती
krūrākṛtī
|
क्रूराकृतयः
krūrākṛtayaḥ
|
Acusativo |
क्रूराकृतिम्
krūrākṛtim
|
क्रूराकृती
krūrākṛtī
|
क्रूराकृतीन्
krūrākṛtīn
|
Instrumental |
क्रूराकृतिना
krūrākṛtinā
|
क्रूराकृतिभ्याम्
krūrākṛtibhyām
|
क्रूराकृतिभिः
krūrākṛtibhiḥ
|
Dativo |
क्रूराकृतये
krūrākṛtaye
|
क्रूराकृतिभ्याम्
krūrākṛtibhyām
|
क्रूराकृतिभ्यः
krūrākṛtibhyaḥ
|
Ablativo |
क्रूराकृतेः
krūrākṛteḥ
|
क्रूराकृतिभ्याम्
krūrākṛtibhyām
|
क्रूराकृतिभ्यः
krūrākṛtibhyaḥ
|
Genitivo |
क्रूराकृतेः
krūrākṛteḥ
|
क्रूराकृत्योः
krūrākṛtyoḥ
|
क्रूराकृतीनाम्
krūrākṛtīnām
|
Locativo |
क्रूराकृतौ
krūrākṛtau
|
क्रूराकृत्योः
krūrākṛtyoḥ
|
क्रूराकृतिषु
krūrākṛtiṣu
|