| Singular | Dual | Plural |
Nominativo |
क्रूराचारविहारवती
krūrācāravihāravatī
|
क्रूराचारविहारवत्यौ
krūrācāravihāravatyau
|
क्रूराचारविहारवत्यः
krūrācāravihāravatyaḥ
|
Vocativo |
क्रूराचारविहारवति
krūrācāravihāravati
|
क्रूराचारविहारवत्यौ
krūrācāravihāravatyau
|
क्रूराचारविहारवत्यः
krūrācāravihāravatyaḥ
|
Acusativo |
क्रूराचारविहारवतीम्
krūrācāravihāravatīm
|
क्रूराचारविहारवत्यौ
krūrācāravihāravatyau
|
क्रूराचारविहारवतीः
krūrācāravihāravatīḥ
|
Instrumental |
क्रूराचारविहारवत्या
krūrācāravihāravatyā
|
क्रूराचारविहारवतीभ्याम्
krūrācāravihāravatībhyām
|
क्रूराचारविहारवतीभिः
krūrācāravihāravatībhiḥ
|
Dativo |
क्रूराचारविहारवत्यै
krūrācāravihāravatyai
|
क्रूराचारविहारवतीभ्याम्
krūrācāravihāravatībhyām
|
क्रूराचारविहारवतीभ्यः
krūrācāravihāravatībhyaḥ
|
Ablativo |
क्रूराचारविहारवत्याः
krūrācāravihāravatyāḥ
|
क्रूराचारविहारवतीभ्याम्
krūrācāravihāravatībhyām
|
क्रूराचारविहारवतीभ्यः
krūrācāravihāravatībhyaḥ
|
Genitivo |
क्रूराचारविहारवत्याः
krūrācāravihāravatyāḥ
|
क्रूराचारविहारवत्योः
krūrācāravihāravatyoḥ
|
क्रूराचारविहारवतीनाम्
krūrācāravihāravatīnām
|
Locativo |
क्रूराचारविहारवत्याम्
krūrācāravihāravatyām
|
क्रूराचारविहारवत्योः
krūrācāravihāravatyoḥ
|
क्रूराचारविहारवतीषु
krūrācāravihāravatīṣu
|